आदित्य ह्रदय स्तोत्र Pdf | Aditya Hridaya Stotra in Hindi pdf

इस पोस्ट में हम आपको Aditya Hridaya Stotra in Hindi pdf देने जा रहे हैं, आप नीचे की लिंक से Aditya Hridaya Stotra in Hindi pdf पढ़ सकते हैं।

 

 

 

 

Aditya Hridaya Stotra in Hindi pdf

 

 

 

 

 

 

 

 

ॐ अस्य आदित्य हृदयस्तोत्रस्यागस्त्यऋषिर: अनुष्टुपछन्दः आदित्येहृदयभूतो भगवान ब्रह्मा देवता निरस्ताशेषविघ्नतया ब्रह्मविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः |

ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् |

|| करन्यास ||
ॐ रश्मिमते अंगुष्ठाभ्यां नमः । ॐ समुद्यते तर्जनीभ्यां नमः ।
ॐ देवासुरनमस्कृताय मध्यमाभ्यां नमः । ॐ विवस्वते अनामिकाभ्यां नमः ।
ॐ भास्कराय कनिष्ठिकाभ्यां नमः । ॐ भुवनेश्वराय करतलकरपृष्ठाभ्यां नमः ।

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् |
रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम् || 1
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् |
उपागम्याब्रवीद् रामगस्त्यो भगवान् भगवांस्तदा || 2
राम राम महाबाहो शृणु गुह्यं सनातनम् |
येन सर्वानरीन् वत्स समरे विजयिष्यसे || 3
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् |
जयावहं जपं नित्यमक्षयं परमं शिवम् || 4
सर्वमंगलमांगल्यं सर्वपापप्रणाशनम् |
चिन्ताशोकप्रशमनम् मायुर्वर्धनमुत्तमम् || 5
रश्मिमंतं समुद्यन्तं देवासुरनमस्कृतम् |
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् || 6

सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः |
एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः || 7
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः |
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः || 8
पितरो वसवः साध्या अश्विनौ मरुतो मनुः |
वायुर्वह्निः प्रजाः प्राण ऋतुकर्ता प्रभाकरः ||9
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् |
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः || 10
हरिदश्वः सहस्रार्चि: सप्तसप्तिमरीचिमान |
तिमिरोन्मन्थन: शम्भुस्त्वष्टा मार्ताण्डकोअंशुमान || 11
हिरण्यगर्भः शिशिरः स्तपनो भास्करो रविः |
अग्निगर्भोsदिते: पुत्रः शंखः शिशिरनाशान: || 12

 

 

व्योमनाथस्तमोभेदी ऋग्यजुस्सामपारगः |
धनवृष्टिरपाम मित्रो विंध्यवीथीप्लवंगम: || 13
आतपी मंडली मृत्युः पिंगलः सर्वतापनः |
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भव: || 14
नक्षत्रग्रहताराणामधिपो विश्वभावनः |
तेजसामपि तेजस्वी द्वादशात्मन्नमोस्तुते || 15
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः |
ज्योतिर्गणानां पतये दिनाधिपतये नमः || 16
जयाय जयभद्राय हर्यश्वाए नमो नमः |
नमो नमः सहस्रांशो आदित्याय नमो नमः || 17
नम उग्राय वीराय सारंगाय नमो नमः |
नमः पद्मप्रबोधाय प्रचण्डाय नमोस्तुते || 18

 

 

ब्रह्मेशानाच्युतेशाय सूरायादित्यवर्चसे |
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः || 19
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने |
कृतघ्नघ्नाय देवाय ज्योतिषाम् पतये नमः || 20
तप्तचामीकराभाय हरये विश्वकर्मणे |
नमस्तमोsभिनिघ्नाय रुचये लोकसाक्षिणे || 21
नाशयत्येष वै भूतम तमेष सृजति प्रभुः |
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः || 22
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः |
एष चैवाग्निहोत्रम च फलं चैवाग्निहोत्रिणाम || 23
देवाशच क्रतवश्चैव क्रतुनाम फलमेव च |
यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः || 24

 

 

एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च |
कीर्तयन पुरुष: कश्चिन्नावसीदति राघव || 25
पूज्यस्वैनमेकाग्रे देवदेवम जगत्पतिम |
एतत त्रिगुणितम् जप्त्वा युद्धेषु विजयिष्यति || 26
अस्मिन क्षणे महाबाहो रावणम् तवं जहिष्यसि |
एवमुक्त्वा ततोsगस्त्यो जगामस यथागतम् || 27
एतच्छ्रुत्वा महातेजा नष्टशोकोs भवत तदा |
धारयामास सुप्रीतो राघवः प्रयतात्मवान || 28
आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् |
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान || 29
रावणं प्रेक्ष्य हृष्टात्मा जयार्थ समुपागमत |
सर्वयत्नेन महता वृतस्तस्य वधेsभवत् || 30
अथ रविरवदन्निरिक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाण: |
निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति || 31

 

 

 

 

Aditya Hridaya Stotra in Hindi pdf Download

 

Aditya Hridaya Stotra in Hindi pdf

 

 

 

 

Note- इस वेबसाइट पर दिये गए किसी भी पीडीएफ बुक, पीडीएफ फ़ाइल से इस वेबसाइट के मालिक का कोई संबंध नहीं है और ना ही इसे हमारे सर्वर पर अपलोड किया गया है।

 

 

 

 

यह मात्र पाठको की सहायता के लिये इंटरनेट पर मौजूद ओपन सोर्स से लिया गया है। अगर किसी को इस वेबसाइट पर दिये गए किसी भी Pdf Books से कोई भी परेशानी हो तो हमें newsbyabhi247@gmail.com पर संपर्क कर सकते हैं, हम तुरंत ही उस पोस्ट को अपनी वेबसाइट से हटा देंगे।

 

 

 

PDF

 

 

 

मित्रों यह पोस्ट Aditya Hridaya Stotra in Hindi pdf आपको जरूर पसंद आयी होगी, तो इसे शेयर भी जरूर करें।

 

 

 

 

Leave a Comment